?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
dṛṣṭānta
NB 3122-123: trirūpo hetur uktaḥ / tāvatā cārthapratītir(/tāvataivārtha-) iti na pṛthag dṛṣṭānto nāma sādhanāvayavaḥ kaścid / tena nāsya lakṣaṇaṃ pṛthag ucyate gatārthatvāt // hetoḥ sapakṣa eva sattvam asapakṣāc ca sarvato vyāvṛttī rūpam uktam abhedena / punar viśeṣeṇa kāryasvabhāvayor [uktalakṣaṇayor] janmatanmātrānubandhau darśanīyāv uktau / tac ca darśayatā---
yatra dhūmas tatrāgnir asaty agnau na kvacid dhūmo yathā mahānasetarayoḥ,
yatra kṛtakatvaṃ tatrānityatvam, anityatvābhāve kṛtakatvāsambhavo yathā ghaṭākāśayor iti
darśanīyam / na hy anyathā sapakṣavipakṣayoḥ sadasattve yathoktaprakāre śakye darśayitum / tat kāryatāniyamaḥ kāryaliṅgasya svabhāvaliṅgasya ca svabhāvena vyāptiḥ / asmiṃś ca arthe darśite darśita eva dṛṣṭānto bhavati. etāvānmātrarūpatvāt tasya iti //

NPra 2. 3: dṛṣṭānto dvividhaḥ / sādharmyeṇa vaidharmyeṇa ca //

TSop 3.18. trilakṣaṇo hetur uktas tāvatārthapratītir iti na pṛthag dṛṣṭānto nāma sādhanāvayavaḥ kaścit / tena nāsya lakṣaṇaṃ pṛthag ucyate gatārthatvāt /
hetoḥ sapakṣa eva sattvam asapakṣāc ca sarvato vyavṛttī rūpam uktam abhedena / punar aviśeṣeṇa kāryasvabhāvayor janmatanmātrānubandhau darśanīyāv uktau / rūpaśabdaḥ pratyekam abhisaṃbadhyate / hetoḥ sapakṣa eva sattvam iti sādhyenānugatam idam ekaṃ rūpam asapakṣāc ca sarvato vyāvṛttir iti sādhyanivṛttyā nivṛttir asya dvitīyaṃ rūpam uktam / abhedeneti svabhāvādihetum akṛtvā / janmatanmātre saty anubaddhau / sādhanaṃ kṛteti samāsaḥ / tac ca darśayatā
[yatra] dhūmas tatrāgnir iti asaty agnau na kvacid dhūmo yathā mahānasetarayoḥ /
yatra kṛtakatvaṃ tatrānityatvam anityatvābhāve kṛtakatvāsaṃbhavo yathā ghaṭākāśayor iti
darśanīyam / na hy anyathā sapakṣavipakṣayoḥ sadasattve yathoktaprakāre śakye darśayitum / tatkāryatāniyamaḥ kāryaliṅgasya ca svabhāvavyāptiḥ / tasyāgnyādeḥ kāryaṃ tatkāryaṃ tasya bhāvas tatkāryatā / na hy anyathā śakyo darśyitum iti liṅgavacanavipariṇāmena sambandhanīyam //
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.