pratyakṣa |
NB 1.2-3: dvividhaṃ samyagjñānam // pratyakṣam anumānaṃ ca // NB 1.4: tatra pratyakṣaṃ kalpanāpoḍham abhrāntam // NB 1.6: tayā(=kalpanayā) rahitaṃ timirāśubhramaṇauyānasaṃkṣobhādyanāhita-ibhramaṃ jñānaṃ pratyakṣam // NB 1.7-11: tac caturvidham // (1) indriyajñānam // ... (2) manovijñānam // ... (3) ātmasaṃvedanam // ... (4) yogijñānaṃ ceti // NB 1.12: tasya viṣayaḥ svalakṣaṇam // NB 1.18-19: tad eva ca pratyakṣaṃ jñānaṃ pramāṇaphalam // arthapratītirūpatvāt // NB 1.20-21: arthasārūpyam asya(=pratyakṣasya) pramāṇam // tadvaśād arthapratītisiddher iti //
NPra 4. 1: tatra pratyakṣaṃ kalpanāpoḍhaṃ yaj jñānam arthe rūpādau nāmajātyādikalpanārahitam / tad akṣam akṣaṃ prati vartata iti pratyakṣam //
HTU 90: pratyakṣaṃ kīdṛśam / pratyakṣaṃ kalpanāpoḍham abhrāntam / pratigatam āśritam akṣaṃ yad vijñānaṃ tat pratyakṣam / pañcendriyāśrayāṇi jñānānīti yāvat / atyādayaḥ krāntādyarthe dvītyayeti samāsena pratyakṣaśabdo vācyaliṅgaḥ siddhaḥ / pratyakṣo bodhaḥ pratyakṣā buddhiḥ / pratyakṣaṃ jñānam ity upapannaṃ bhavati // 92. tac ca pratyakṣaṃ nāmajātyādikalpanārahitaṃ nirvikalpakam abhrāntaṃ ca yadi bhavati / tadā pramāṇam ucyate / darśitasyārthasyāvisaṃvādanāt // 94. tatra trividhaṃ pratyakṣam / (1) vyavahāram apekṣya indriyajñānam / (2) sarvacittacaitānāṃ svarūpasaṃvedanaṃ svasaṃvedanam / (3) bhūtārthabhāvanāprakarṣaparyantajaṃ yogijñānaṃ ceti // 95. tasya viṣayaḥ svalakṣaṇam / arthakriyāsamarthaṃ tu svalakṣaṇam ucyate / sāmānyaṃ tu nārthakriyāsamartham /
TSop 1.3: pratigatam āśritam akṣaṃ pratyakṣam / atyādayaḥ krāntādyarthe dvitīyayeti samāsaḥ // prāptāpannālaṅgatisamāseṣu paraval liṅgapratiṣedhaḥ / tena pratyakṣaḥ pratyayaḥ pratyakṣā buddhiḥ / pratyakṣaṃ jñānam iti siddhaṃ bhavati / akṣāśritatvaṃ ca pratyakṣasya vyutpattimātranimittaṃ / pravṛttinimittaṃ tu sākṣātkaraṇam eva / tena yat kiṃcid viṣayasya sākṣātkāri jñānaṃ tat sarvaṃ pratyakṣaśabdavācyaṃ sidhyati / TSop 1.6: tatra pratyakṣaṃ kalpanāpoḍham abhrāntam / yaj jñānaṃ kalpanayā kalpanātvena rahitam abhrāntaṃ ca tad eva pratyakṣam / ... tādātmyapratiṣedhasyātrābhimatatvāt / ata eva vivṛtaṃ kalpanayā kalpanātvena rahitam iti / TSop 1.8: ataś ca vijñānaṃ viṣayasākṣātkāri niyamena kalpanāvibhramābhyāṃ viparītaṃ bhavat kalpanāpoḍham abhrāntaṃ cāvatiṣṭhate / tatra kalpanāpoḍhapadenānumānasya nirodhaḥ / abhrāntapadena dvicandrajñānādeḥ / TSop 1.9: abhrāntagrahaṇenāpi śuklaśaṅkhādau pītaśaṅkhādivijñānaṃ nirasyate / saty api bhrame 'rthakriyāvisaṃvādābhāvāt / nāpi tad anumānaṃ yujyate 'liṅgajatvāt / ataḥ pratyakṣam iti / kathaṃ punar etad abhrāntagrahaṇenāvisaṃvādārthena nirasyate / ucyate / adhyavasitārthākārapratirūpārthakriyāprāpter asaṃbhavāt / yadi hy avisaṃvāditāmātreṇa pramāṇaṃ syāt, keśoṇḍukādijñāne 'pi ālokādeḥ saṃvādasaṃbhavāt tad api pramāṇaṃ syāt // TSop 1.10: tat pratyakṣaṃ caturvidhaṃ / (1) indriyajñānaṃ (2) mānasaṃ (3) svasaṃvedanaṃ (4) yogijñānaṃ ceti // TSop. 1.11: ....prakāracatuṣṭayākhyānena yair indiryam eva draṣṭṛ kalpitam mānase ca pratyakṣe doṣa udbhāvitaḥ, svasaṃvedanaṃ nābhyupagataṃ yogijñānaṃ ca yogina eva na santi kutas teṣāṃ jñānam iti te sarve nirastā bhavanti // |